B 270-2 Mārgaśīrṣamāhātmya

Manuscript culture infobox

Filmed in: B 270/2
Title: Mārgaśīrṣamāhātmya
Dimensions: 21.4 x 12.4 cm x 12 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1405
Remarks:

Reel No. B 270/2

Inventory No. 37765

Title Mārgaśῑrṣakṛṣṇaikādaśīmāhātmya

Remarks assigned to Bhaviṣyottarapurāṇa

Author

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.4 x 12.4 cm

Binding Hole

Folios 12

Lines per Folio 7

Foliation numbers in the upper left-hand margin of the verso under the abbreviation mā. kṛ. in the lower right-hand margin of the verso under the word heraṃba weheras e. is also written in the upper right margin

Place of Deposit NAK

Accession No. 4/1405

Manuscript Features

In the last exposure there is Māgaṣirṣa ekādaśivratamahātma written.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

sūta uvāca ||

devakīnaṃdanaṃ kṛṣṇaṃ va(2)sudevātmajaṃ hariṃ ||
namaskṛtya pravakṣyāmi mahāpāpaha(3)rāṇi vai || 1 ||

yudhiṣṭhirāya kṛṣṇena kathitāni mahātma(4)nā ||
caturviṃśatisaṃkhyāni nānākhyānayutāni ca || 2 ||

(5) tāni vai bhūtaye viprāḥ śṛṇudhvaṃ susamāhitāḥ ||
vratāny e(6)kādaśīnāṃ ca nānāpāpaharāṇi vai || 3 ||

aṣṭādaśapurāṇebhyo vivicya sumahātmanā ||

yudhiṣṭhira uvāca ||

oṃ (2r1) namo nārāyaṇāya kṛṣṇāyātmasvarūpiṇe || 4 ||

sṛ(2)ṣṭisthityaṃtakartre ca keśavāya namo stu te ||
tvam eva jaga(3)tāṃ nātha hyaṃtaryāmi (!) tvam eva ca || 5 || (fol. 1v1–2r3)

End

go sahasrasamaṃ tasya puṇyaṃ bhavati bhārata
(6)divā vā yadi vā rātrau yaḥ śṛṇotīha bhaktitaḥ (7) 84

kulakoṭisamāyukto viṣṇuloke vased dhru(12v1)vaṃ ||
ekādaśīsamaṃ nāsti sarvapātakaṇāśanaṃ (2) 85 ||    ||

aihikāmusmikaṃ preṣṭhabhogānuhavapūr(3)vakaṃ ||
pūrṇabrahmapadāvāptisādhusaṃpādakaṃ sukhā(4)t || 86 || (fol. 12r5–12v4)

Colophon

iti śrībhaviṣyottarapurāṇe mārgaśīrṣakṛ(5)ṣṇaikādaśīvrataṃ saṃpūrṇaṃ ||    || ❁ ||    || ❁ || (fol. 12v4–5)

Microfilm Details

Reel No. B 270/2

Date of Filming 30-04-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 16-04-2004