B 270-2 Mārgaśīrṣamāhātmya
Manuscript culture infobox
Filmed in: B 270/2
Title: Mārgaśīrṣamāhātmya
Dimensions: 21.4 x 12.4 cm x 12 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1405
Remarks:
Reel No. B 270/2
Inventory No. 37765
Title Mārgaśῑrṣakṛṣṇaikādaśīmāhātmya
Remarks assigned to Bhaviṣyottarapurāṇa
Author
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.4 x 12.4 cm
Binding Hole
Folios 12
Lines per Folio 7
Foliation numbers in the upper left-hand margin of the verso under the abbreviation mā. kṛ. in the lower right-hand margin of the verso under the word heraṃba weheras e. is also written in the upper right margin
Place of Deposit NAK
Accession No. 4/1405
Manuscript Features
In the last exposure there is Māgaṣirṣa ekādaśivratamahātma written.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
sūta uvāca ||
devakīnaṃdanaṃ kṛṣṇaṃ va(2)sudevātmajaṃ hariṃ ||
namaskṛtya pravakṣyāmi mahāpāpaha(3)rāṇi vai || 1 ||
yudhiṣṭhirāya kṛṣṇena kathitāni mahātma(4)nā ||
caturviṃśatisaṃkhyāni nānākhyānayutāni ca || 2 ||
(5) tāni vai bhūtaye viprāḥ śṛṇudhvaṃ susamāhitāḥ ||
vratāny e(6)kādaśīnāṃ ca nānāpāpaharāṇi vai || 3 ||
aṣṭādaśapurāṇebhyo vivicya sumahātmanā ||
yudhiṣṭhira uvāca ||
oṃ (2r1) namo nārāyaṇāya kṛṣṇāyātmasvarūpiṇe || 4 ||
sṛ(2)ṣṭisthityaṃtakartre ca keśavāya namo stu te ||
tvam eva jaga(3)tāṃ nātha hyaṃtaryāmi (!) tvam eva ca || 5 || (fol. 1v1–2r3)
End
go sahasrasamaṃ tasya puṇyaṃ bhavati bhārata
(6)divā vā yadi vā rātrau yaḥ śṛṇotīha bhaktitaḥ (7) 84
kulakoṭisamāyukto viṣṇuloke vased dhru(12v1)vaṃ ||
ekādaśīsamaṃ nāsti sarvapātakaṇāśanaṃ (2) 85 || ||
aihikāmusmikaṃ preṣṭhabhogānuhavapūr(3)vakaṃ ||
pūrṇabrahmapadāvāptisādhusaṃpādakaṃ sukhā(4)t || 86 || (fol. 12r5–12v4)
Colophon
iti śrībhaviṣyottarapurāṇe mārgaśīrṣakṛ(5)ṣṇaikādaśīvrataṃ saṃpūrṇaṃ || || ❁ || || ❁ || (fol. 12v4–5)
Microfilm Details
Reel No. B 270/2
Date of Filming 30-04-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/JU
Date 16-04-2004